2021-01-18

फाल्गुनः-12-05,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣मकरः-उत्तराषाढा-10-05🌌🌞◢◣सहस्यः-10-29🪐🌞सोमः

  • Indian civil date: 1942-10-28, Islamic: 1442-06-04 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►09:14; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►07:41; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — परिघः►18:22; शिवः►
  • २|🌛-🌞|करणम् — बालवः►09:14; कौलवः►22:02; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-5.46° → -4.56°), गुरुः (-8.59° → -7.81°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (16.37° → 16.14°), बुधः (-17.00° → -17.43°), मङ्गलः (-97.17° → -96.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:30🌞️-18:10🌇
  • 🌛चन्द्रोदयः—10:24; चन्द्रास्तमयः—22:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:10-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:08; सायाह्नः-मु॰2—16:39-17:24; सायाह्नः-मु॰3—17:24-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—08:15-09:40; यमघण्टः—11:05-12:30; गुलिककालः—13:55-15:20

  • शूलम्—प्राची दिक् (►09:51); परिहारः–दधि