2021-01-19

फाल्गुनः-12-06,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मकरः-उत्तराषाढा-10-06🌌🌞◢◣सहस्यः-10-30🪐🌞मङ्गलः

  • Indian civil date: 1942-10-29, Islamic: 1442-06-05 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►10:59; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►09:52; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — शिवः►18:44; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलः►10:59; गरः►24:04*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-7.81° → -7.03°), शनैश्चरः (-4.56° → -3.66°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-96.65° → -96.14°), बुधः (-17.43° → -17.80°), शुक्रः (16.14° → 15.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:30🌞️-18:10🌇
  • 🌛चन्द्रोदयः—11:02; चन्द्रास्तमयः—23:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:10-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:53; अपराह्णः-मु॰2—14:23-15:09; सायाह्नः-मु॰2—16:40-17:25; सायाह्नः-मु॰3—17:25-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—15:20-16:45; यमघण्टः—09:40-11:05; गुलिककालः—12:30-13:55

  • शूलम्—उदीची दिक् (►11:22); परिहारः–क्षीरम्