2021-01-20

फाल्गुनः-12-07,मीनः-रेवती🌛🌌◢◣मकरः-उत्तराषाढा-10-07🌌🌞◢◣तपः-11-01🪐🌞बुधः

  • Indian civil date: 1942-10-30, Islamic: 1442-06-06 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►13:15; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — रेवती►12:34; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — सिद्धः►19:26; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►13:15; विष्टिः►26:31*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (-7.03° → -6.25°), शनैश्चरः (-3.66° → -2.76°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.80° → -18.11°), मङ्गलः (-96.14° → -95.62°), शुक्रः (15.90° → 15.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:30🌞️-18:11🌇
  • 🌛चन्द्रोदयः—11:39; चन्द्रास्तमयः—00:20(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:21-16:46; सायाह्नः—18:11-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:25; सायाह्नः-मु॰3—17:25-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—12:30-13:55; यमघण्टः—08:15-09:40; गुलिककालः—11:05-12:30

  • शूलम्—उदीची दिक् (►12:53); परिहारः–क्षीरम्