2021-01-24

फाल्गुनः-12-11,वृषभः-रोहिणी🌛🌌◢◣मकरः-श्रवणः-10-11🌌🌞◢◣तपः-11-05🪐🌞भानुः

  • Indian civil date: 1942-11-04, Islamic: 1442-06-10 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►22:58; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►23:59; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — ब्रह्म►22:25; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►10:01; विष्टिः►22:58; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (-3.90° → -3.12°), शनैश्चरः (-0.06° → 0.83°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.56° → -18.51°), मङ्गलः (-94.11° → -93.61°), शुक्रः (14.96° → 14.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:13🌇
  • 🌛चन्द्रोदयः—14:26; चन्द्रास्तमयः—03:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:31-13:57; अपराह्णः—15:22-16:48; सायाह्नः—18:13-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:25-15:11; सायाह्नः-मु॰2—16:42-17:27; सायाह्नः-मु॰3—17:27-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—16:48-18:13; यमघण्टः—12:31-13:57; गुलिककालः—15:22-16:48

  • शूलम्—प्रतीची दिक् (►11:23); परिहारः–गुडम्