2021-01-25

फाल्गुनः-12-12,वृषभः-मृगशीर्षम्🌛🌌◢◣मकरः-श्रवणः-10-12🌌🌞◢◣तपः-11-06🪐🌞सोमः

  • Indian civil date: 1942-11-05, Islamic: 1442-06-11 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►24:25*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►25:53*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — इन्द्रः►22:24; वैधृतिः►
  • २|🌛-🌞|करणम् — बवः►11:46; बालवः►24:25*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-3.12° → -2.35°), शनैश्चरः (0.83° → 1.73°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-93.61° → -93.11°), बुधः (-18.51° → -18.33°), शुक्रः (14.72° → 14.49°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:13🌇
  • 🌛चन्द्रोदयः—15:16; चन्द्रास्तमयः—04:30(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:22-16:48; सायाह्नः—18:13-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:26-15:11; सायाह्नः-मु॰2—16:42-17:28; सायाह्नः-मु॰3—17:28-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—08:15-09:41; यमघण्टः—11:06-12:32; गुलिककालः—13:57-15:22

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि