2021-01-26

फाल्गुनः-12-13,मिथुनम्-आर्द्रा🌛🌌◢◣मकरः-श्रवणः-10-13🌌🌞◢◣तपः-11-07🪐🌞मङ्गलः

  • Indian civil date: 1942-11-06, Islamic: 1442-06-12 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►25:11*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►27:10*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — वैधृतिः►21:54; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►12:53; तैतिलः►25:11*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-2.35° → -1.57°), शनैश्चरः (1.73° → 2.63°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.33° → -18.01°), शुक्रः (14.49° → 14.25°), मङ्गलः (-93.11° → -92.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:14🌇
  • 🌛चन्द्रोदयः—16:09; चन्द्रास्तमयः—05:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:48; सायाह्नः—18:14-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:11; सायाह्नः-मु॰2—16:43-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—15:23-16:48; यमघण्टः—09:41-11:06; गुलिककालः—12:32-13:57

  • शूलम्—उदीची दिक् (►11:23); परिहारः–क्षीरम्