2021-01-27

फाल्गुनः-12-14,मिथुनम्-पुनर्वसुः🌛🌌◢◣मकरः-श्रवणः-10-14🌌🌞◢◣तपः-11-08🪐🌞बुधः

  • Indian civil date: 1942-11-07, Islamic: 1442-06-13 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►25:17*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►27:47*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — विष्कम्भः►20:52; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►13:19; वणिजः►25:17*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (2.63° → 3.53°), गुरुः (-1.57° → -0.79°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (14.25° → 14.01°), मङ्गलः (-92.62° → -92.13°), बुधः (-18.01° → -17.54°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:14🌇
  • 🌛चन्द्रोदयः—17:04; चन्द्रास्तमयः—06:13(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:58; अपराह्णः—15:23-16:49; सायाह्नः—18:14-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:43-17:29; सायाह्नः-मु॰3—17:29-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—12:32-13:58; यमघण्टः—08:15-09:41; गुलिककालः—11:06-12:32

  • शूलम्—उदीची दिक् (►12:55); परिहारः–क्षीरम्