2021-01-29

फाल्गुनः-12-16,कर्कटः-आश्रेषा🌛🌌◢◣मकरः-श्रवणः-10-16🌌🌞◢◣तपः-11-10🪐🌞शुक्रः

  • Indian civil date: 1942-11-09, Islamic: 1442-06-15 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►23:42; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►27:19*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — आयुष्मान्►17:23; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवः►12:17; कौलवः►23:42; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (4.42° → 5.32°), गुरुः (-0.01° → 0.77°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.90° → -16.09°), मङ्गलः (-91.64° → -91.15°), शुक्रः (13.77° → 13.54°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:32🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—07:02; चन्द्रोदयः—18:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:32-13:58; अपराह्णः—15:24-16:50; सायाह्नः—18:15-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:27-15:12; सायाह्नः-मु॰2—16:44-17:30; सायाह्नः-मु॰3—17:30-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—11:07-12:32; यमघण्टः—15:24-16:50; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, स्थालीपाकः

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details