2021-01-30

फाल्गुनः-12-17,सिंहः-मघा🌛🌌◢◣मकरः-श्रवणः-10-17🌌🌞◢◣तपः-11-11🪐🌞शनिः

  • Indian civil date: 1942-11-10, Islamic: 1442-06-16 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►22:13; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — मघा►26:26*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — सौभाग्यः►15:04; शोभनः►
  • २|🌛-🌞|करणम् — तैतिलः►11:00; गरः►22:13; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (5.32° → 6.22°), गुरुः (0.77° → 1.54°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.09° → -15.10°), शुक्रः (13.54° → 13.30°), मङ्गलः (-91.15° → -90.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—07:49; चन्द्रोदयः—19:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:58; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:55; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:44-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:58-15:24; गुलिककालः—06:49-08:15

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि