2021-02-02

फाल्गुनः-12-20,कन्या-हस्तः🌛🌌◢◣मकरः-श्रवणः-10-20🌌🌞◢◣तपः-11-14🪐🌞मङ्गलः

  • Indian civil date: 1942-11-13, Islamic: 1442-06-19 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►16:19; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — हस्तः►22:30; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — धृतिः►27:52*; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►16:19; गरः►27:15*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - गुरुः (3.10° → 3.88°), शनैश्चरः (8.01° → 8.90°), बुधः (-12.54° → -10.99°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-89.71° → -89.23°), शुक्रः (12.82° → 12.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—10:02; चन्द्रोदयः—22:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:13; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—15:25-16:51; यमघण्टः—09:41-11:07; गुलिककालः—12:33-13:59

  • शूलम्—उदीची दिक् (►11:24); परिहारः–क्षीरम्