2021-02-03

फाल्गुनः-12-21,कन्या-चित्रा🌛🌌◢◣मकरः-श्रवणः-10-21🌌🌞◢◣तपः-11-15🪐🌞बुधः

  • Indian civil date: 1942-11-14, Islamic: 1442-06-20 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►14:12; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — चित्रा►21:05; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — शूलः►24:57*; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►14:12; विष्टिः►25:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.99° → -9.28°), गुरुः (3.88° → 4.65°), शनैश्चरः (8.90° → 9.80°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (12.58° → 12.34°), मङ्गलः (-89.23° → -88.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—10:47; चन्द्रोदयः—23:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—12:33-13:59; यमघण्टः—08:15-09:41; गुलिककालः—11:07-12:33

  • शूलम्—उदीची दिक् (►12:56); परिहारः–क्षीरम्