2021-02-04

फाल्गुनः-12-22,तुला-स्वाती🌛🌌◢◣मकरः-श्रवणः-10-22🌌🌞◢◣तपः-11-16🪐🌞गुरुः

  • Indian civil date: 1942-11-15, Islamic: 1442-06-21 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►12:07; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — स्वाती►19:43; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — गण्डः►22:05; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►12:07; बालवः►23:07; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.28° → -7.41°), गुरुः (4.65° → 5.43°), शनैश्चरः (9.80° → 10.70°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (12.34° → 12.11°), मङ्गलः (-88.75° → -88.28°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:18🌇
  • 🌛चन्द्रास्तमयः—11:35; चन्द्रोदयः—00:33(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—13:59-15:25; यमघण्टः—06:49-08:15; गुलिककालः—09:41-11:07

  • शूलम्—दक्षिणा दिक् (►14:28); परिहारः–तैलम्