2021-02-05

फाल्गुनः-12-23,तुला-विशाखा🌛🌌◢◣मकरः-श्रवणः-10-23🌌🌞◢◣तपः-11-17🪐🌞शुक्रः

  • Indian civil date: 1942-11-16, Islamic: 1442-06-22 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►10:07; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — विशाखा►18:26; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — वृद्धिः►19:16; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►10:07; तैतिलः►21:09; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - गुरुः (5.43° → 6.21°), बुधः (-7.41° → -5.41°), शनैश्चरः (10.70° → 11.59°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-88.28° → -87.81°), शुक्रः (12.11° → 11.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:18🌇
  • 🌛चन्द्रास्तमयः—12:25; चन्द्रोदयः—01:32(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:26-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:26-16:52; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्