2021-02-08

फाल्गुनः-12-27,धनुः-मूला🌛🌌◢◣मकरः-श्रविष्ठा-10-26🌌🌞◢◣तपः-11-20🪐🌞सोमः

  • Indian civil date: 1942-11-19, Islamic: 1442-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►27:19*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मूला►15:19; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — हर्षणः►11:27; वज्रम्►
  • २|🌛-🌞|करणम् — कौलवः►16:02; तैतिलः►27:19*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.14° → 1.06°), शनैश्चरः (13.38° → 14.28°), गुरुः (7.76° → 8.53°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (11.39° → 11.15°), मङ्गलः (-86.88° → -86.41°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रास्तमयः—15:14; चन्द्रोदयः—04:30(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—08:14-09:40; यमघण्टः—11:07-12:33; गुलिककालः—14:00-15:26

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि