2021-02-09

फाल्गुनः-12-28,धनुः-पूर्वाषाढा🌛🌌◢◣मकरः-श्रविष्ठा-10-27🌌🌞◢◣तपः-11-21🪐🌞मङ्गलः

  • Indian civil date: 1942-11-20, Islamic: 1442-06-26 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►26:05*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►14:37; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — वज्रम्►09:07; सिद्धिः►
  • २|🌛-🌞|करणम् — गरः►14:40; वणिजः►26:05*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (14.28° → 15.18°), बुधः (1.06° → 3.26°), गुरुः (8.53° → 9.31°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (11.15° → 10.91°), मङ्गलः (-86.41° → -85.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—16:13; चन्द्रोदयः—05:23(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:53; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—15:27-16:53; यमघण्टः—09:40-11:07; गुलिककालः—12:33-14:00

  • शूलम्—उदीची दिक् (►11:24); परिहारः–क्षीरम्