2021-02-10

फाल्गुनः-12-29,मकरः-उत्तराषाढा🌛🌌◢◣मकरः-श्रविष्ठा-10-28🌌🌞◢◣तपः-11-22🪐🌞बुधः

  • Indian civil date: 1942-11-21, Islamic: 1442-06-27 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►25:09*; अमावास्या►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►14:10; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — सिद्धिः►06:58; व्यतीपातः►29:04*; वरीयान्►
  • २|🌛-🌞|करणम् — विष्टिः►13:35; शकुनिः►25:09*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - गुरुः (9.31° → 10.09°), बुधः (3.26° → 5.43°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (15.18° → 16.07°), मङ्गलः (-85.95° → -85.49°), शुक्रः (10.91° → 10.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—17:11; चन्द्रोदयः—06:12(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:53; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—12:33-14:00; यमघण्टः—08:14-09:40; गुलिककालः—11:07-12:33

  • शूलम्—उदीची दिक् (►12:57); परिहारः–क्षीरम्