2021-02-14

चैत्रः-01-03,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-02🌌🌞◢◣तपः-11-26🪐🌞भानुः

  • Indian civil date: 1942-11-25, Islamic: 1442-07-02 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►25:59*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►16:31; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — सिद्धः►25:08*; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►13:23; गरः►25:59*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.52° → 13.34°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (12.41° → 13.19°), शनैश्चरः (18.76° → 19.65°), मङ्गलः (-84.12° → -83.67°), शुक्रः (9.95° → 9.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—08:19; चन्द्रास्तमयः—20:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:48-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—16:54-18:21; यमघण्टः—12:33-14:00; गुलिककालः—15:27-16:54

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्