2021-02-15

चैत्रः-01-04,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣कुम्भः-श्रविष्ठा-11-03🌌🌞◢◣तपः-11-27🪐🌞सोमः

  • Indian civil date: 1942-11-26, Islamic: 1442-07-03 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►27:37*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►18:27; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — साध्यः►25:15*; शुभः►
  • २|🌛-🌞|करणम् — वणिजः►14:44; विष्टिः►27:37*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.34° → 15.04°), मङ्गलः (-83.67° → -83.22°), शुक्रः (9.70° → 9.46°), शनैश्चरः (19.65° → 20.55°), गुरुः (13.19° → 13.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—08:57; चन्द्रास्तमयः—21:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—08:12-09:39; यमघण्टः—11:06-12:33; गुलिककालः—14:00-15:27

  • शूलम्—प्राची दिक् (►09:51); परिहारः–दधि