2021-02-17

चैत्रः-01-06,मेषः-अश्विनी🌛🌌◢◣कुम्भः-श्रविष्ठा-11-05🌌🌞◢◣तपः-11-29🪐🌞बुधः

  • Indian civil date: 1942-11-28, Islamic: 1442-07-05 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अश्विनी►23:47; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — शुक्लः►26:34*; ब्रह्म►
  • २|🌛-🌞|करणम् — कौलवः►19:00; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (9.22° → 8.98°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (16.61° → 18.04°), मङ्गलः (-82.78° → -82.33°), शनैश्चरः (21.45° → 22.34°), गुरुः (14.74° → 15.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:33🌞️-18:22🌇
  • 🌛चन्द्रोदयः—10:13; चन्द्रास्तमयः—23:00

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—12:33-14:00; यमघण्टः—08:12-09:39; गुलिककालः—11:06-12:33

  • शूलम्—उदीची दिक् (►12:57); परिहारः–क्षीरम्