2021-02-19

चैत्रः-01-07,मेषः-कृत्तिका🌛🌌◢◣कुम्भः-श्रविष्ठा-11-07🌌🌞◢◣तपस्यः-12-02🪐🌞शुक्रः

  • Indian civil date: 1942-11-30, Islamic: 1442-07-07 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►10:58; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►29:55*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►11:18; शतभिषक्►

  • 🌛+🌞योगः — इन्द्रः►28:28*; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►10:58; विष्टिः►24:17*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.74° → 8.49°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (16.29° → 17.07°), शनैश्चरः (23.24° → 24.13°), मङ्गलः (-81.89° → -81.44°), बुधः (19.35° → 20.54°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:33🌞️-18:23🌇
  • 🌛चन्द्रोदयः—11:34; चन्द्रास्तमयः—00:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—11:06-12:33; यमघण्टः—15:28-16:55; गुलिककालः—08:11-09:38

  • शूलम्—प्रतीची दिक् (►11:23); परिहारः–गुडम्