2021-02-20

चैत्रः-01-08,वृषभः-रोहिणी🌛🌌◢◣कुम्भः-शतभिषक्-11-08🌌🌞◢◣तपस्यः-12-03🪐🌞शनिः

  • Indian civil date: 1942-12-01, Islamic: 1442-07-08 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►13:32; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — वैधृतिः►29:11*; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवः►13:32; बालवः►26:41*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.49° → 8.25°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-81.44° → -81.00°), शनैश्चरः (24.13° → 25.03°), बुधः (20.54° → 21.60°), गुरुः (17.07° → 17.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रोदयः—12:18; चन्द्रास्तमयः—01:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:16; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—09:38-11:06; यमघण्टः—14:00-15:28; गुलिककालः—06:43-08:11

  • शूलम्—प्राची दिक् (►09:50); परिहारः–दधि