2021-02-21

चैत्रः-01-09,वृषभः-रोहिणी🌛🌌◢◣कुम्भः-शतभिषक्-11-09🌌🌞◢◣तपस्यः-12-04🪐🌞भानुः

  • Indian civil date: 1942-12-02, Islamic: 1442-07-09 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►15:42; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►08:41; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — विष्कम्भः►29:31*; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवः►15:42; तैतिलः►28:35*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.25° → 8.01°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (21.60° → 22.55°), मङ्गलः (-81.00° → -80.57°), गुरुः (17.84° → 18.62°), शनैश्चरः (25.03° → 25.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रोदयः—13:06; चन्द्रास्तमयः—02:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:10; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:47

  • राहुकालः—16:55-18:23; यमघण्टः—12:33-14:00; गुलिककालः—15:28-16:55

  • शूलम्—प्रतीची दिक् (►11:23); परिहारः–गुडम्