2021-02-22

चैत्रः-01-10,मिथुनम्-मृगशीर्षम्🌛🌌◢◣कुम्भः-शतभिषक्-11-10🌌🌞◢◣तपस्यः-12-05🪐🌞सोमः

  • Indian civil date: 1942-12-03, Islamic: 1442-07-10 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►17:16; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►10:56; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — प्रीतिः►29:19*; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरः►17:16; वणिजः►29:47*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.01° → 7.76°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-80.57° → -80.13°), बुधः (22.55° → 23.39°), गुरुः (18.62° → 19.39°), शनैश्चरः (25.92° → 26.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:33🌞️-18:23🌇
  • 🌛चन्द्रोदयः—13:57; चन्द्रास्तमयः—03:10(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:10; साङ्गवः—09:37-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—08:10-09:37; यमघण्टः—11:05-12:33; गुलिककालः—14:00-15:28

  • शूलम्—प्राची दिक् (►09:49); परिहारः–दधि