2021-02-23

चैत्रः-01-11,मिथुनम्-आर्द्रा🌛🌌◢◣कुम्भः-शतभिषक्-11-11🌌🌞◢◣तपस्यः-12-06🪐🌞मङ्गलः

  • Indian civil date: 1942-12-04, Islamic: 1442-07-11 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►18:05; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►12:29; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — आयुष्मान्►28:31*; सौभाग्यः►
  • २|🌛-🌞|करणम् — विष्टिः►18:05; बवः►30:12*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.76° → 7.52°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.39° → 24.13°), गुरुः (19.39° → 20.17°), मङ्गलः (-80.13° → -79.69°), शनैश्चरः (26.82° → 27.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:33🌞️-18:23🌇
  • 🌛चन्द्रोदयः—14:50; चन्द्रास्तमयः—04:01(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:09; साङ्गवः—09:37-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:29; प्रातः-मु॰2—07:29-08:15; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—15:28-16:56; यमघण्टः—09:37-11:05; गुलिककालः—12:33-14:00

  • शूलम्—उदीची दिक् (►11:22); परिहारः–क्षीरम्