2021-02-24

चैत्रः-01-12,मिथुनम्-पुनर्वसुः🌛🌌◢◣कुम्भः-शतभिषक्-11-12🌌🌞◢◣तपस्यः-12-07🪐🌞बुधः

  • Indian civil date: 1942-12-05, Islamic: 1442-07-12 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►18:06; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:15; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — सौभाग्यः►27:06*; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►18:06; कौलवः►29:48*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.52° → 7.28°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-79.69° → -79.26°), शनैश्चरः (27.71° → 28.61°), बुधः (24.13° → 24.78°), गुरुः (20.17° → 20.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—15:45; चन्द्रास्तमयः—04:51(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:37-11:05; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:15; साङ्गवः-मु॰2—09:49-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—12:32-14:00; यमघण्टः—08:09-09:37; गुलिककालः—11:05-12:32

  • शूलम्—उदीची दिक् (►12:56); परिहारः–क्षीरम्