2021-02-25

चैत्रः-01-13,कर्कटः-पुष्यः🌛🌌◢◣कुम्भः-शतभिषक्-11-13🌌🌞◢◣तपस्यः-12-08🪐🌞गुरुः

  • Indian civil date: 1942-12-06, Islamic: 1442-07-13 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►17:19; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►13:16; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — शोभनः►25:05*; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►17:19; गरः►28:39*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.28° → 7.03°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (24.78° → 25.33°), शनैश्चरः (28.61° → 29.51°), गुरुः (20.94° → 21.72°), मङ्गलः (-79.26° → -78.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—16:42; चन्द्रास्तमयः—05:39(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:37-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—14:00-15:28; यमघण्टः—06:41-08:09; गुलिककालः—09:37-11:04

  • शूलम्—दक्षिणा दिक् (►14:29); परिहारः–तैलम्