2021-02-26

चैत्रः-01-14,कर्कटः-आश्रेषा🌛🌌◢◣कुम्भः-शतभिषक्-11-14🌌🌞◢◣तपस्यः-12-09🪐🌞शुक्रः

  • Indian civil date: 1942-12-07, Islamic: 1442-07-14 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►15:50; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►12:33; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — अतिगण्डः►22:32; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजः►15:50; विष्टिः►26:52*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.03° → 6.79°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-78.83° → -78.40°), शनैश्चरः (29.51° → 30.40°), गुरुः (21.72° → 22.49°), बुधः (25.33° → 25.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—17:38; चन्द्रास्तमयः—06:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—11:04-12:32; यमघण्टः—15:28-16:56; गुलिककालः—08:08-09:36

  • शूलम्—प्रतीची दिक् (►11:22); परिहारः–गुडम्