2021-03-01

चैत्रः-01-17,कन्या-उत्तरफल्गुनी🌛🌌◢◣कुम्भः-शतभिषक्-11-17🌌🌞◢◣तपस्यः-12-12🪐🌞सोमः

  • Indian civil date: 1942-12-10, Islamic: 1442-07-17 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►08:36; कृष्ण-तृतीया►29:46*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►07:35; हस्तः►29:30*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — शूलः►12:52; गण्डः►
  • २|🌛-🌞|करणम् — गरः►08:36; वणिजः►19:11; विष्टिः►29:46*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (6.29° → 6.05°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (32.19° → 33.09°), मङ्गलः (-77.54° → -77.12°), बुधः (26.53° → 26.79°), गुरुः (24.04° → 24.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:32🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—07:57; चन्द्रोदयः—20:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:07; साङ्गवः—09:35-11:03; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—08:07-09:35; यमघण्टः—11:03-12:32; गुलिककालः—14:00-15:28

  • शूलम्—प्राची दिक् (►09:47); परिहारः–दधि