2021-03-05

चैत्रः-01-22,वृश्चिकः-अनूराधा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-21🌌🌞◢◣तपस्यः-12-16🪐🌞शुक्रः

  • Indian civil date: 1942-12-14, Islamic: 1442-07-21 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►19:54; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►22:36; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — हर्षणः►20:40; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►08:54; बवः►19:54; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.31° → 5.06°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (27.22° → 27.26°), मङ्गलः (-75.85° → -75.43°), शनैश्चरः (35.78° → 36.68°), गुरुः (27.15° → 27.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:31🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—11:15; चन्द्रोदयः—00:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:05; साङ्गवः—09:34-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:24; प्रातः-मु॰2—07:24-08:11; साङ्गवः-मु॰2—09:45-10:33; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:48; मध्यरात्रिः—23:17-01:44

  • राहुकालः—11:02-12:31; यमघण्टः—15:28-16:57; गुलिककालः—08:05-09:34

  • शूलम्—प्रतीची दिक् (►11:20); परिहारः–गुडम्