2021-03-06

चैत्रः-01-23,वृश्चिकः-ज्येष्ठा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-22🌌🌞◢◣तपस्यः-12-17🪐🌞शनिः

  • Indian civil date: 1942-12-15, Islamic: 1442-07-22 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►18:10; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►21:36; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — वज्रम्►18:06; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवः►07:00; कौलवः►18:10; तैतिलः►29:26*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.06° → 4.82°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-75.43° → -75.01°), बुधः (27.26° → 27.25°), शनैश्चरः (36.68° → 37.58°), गुरुः (27.93° → 28.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:31🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—12:11; चन्द्रोदयः—01:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:04; साङ्गवः—09:33-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:23; प्रातः-मु॰2—07:23-08:10; साङ्गवः-मु॰2—09:45-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—09:33-11:02; यमघण्टः—13:59-15:28; गुलिककालः—06:36-08:04

  • शूलम्—प्राची दिक् (►09:45); परिहारः–दधि