2021-03-07

चैत्रः-01-24,धनुः-मूला🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-23🌌🌞◢◣तपस्यः-12-18🪐🌞भानुः

  • Indian civil date: 1942-12-16, Islamic: 1442-07-23 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►16:47; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — मूला►20:57; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — सिद्धिः►15:48; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरः►16:47; वणिजः►28:13*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.82° → 4.57°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (27.25° → 27.21°), शनैश्चरः (37.58° → 38.47°), गुरुः (28.70° → 29.48°), मङ्गलः (-75.01° → -74.59°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:30🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—13:08; चन्द्रोदयः—02:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:04; साङ्गवः—09:33-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:22; प्रातः-मु॰2—07:22-08:10; साङ्गवः-मु॰2—09:45-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:46; मध्यरात्रिः—23:17-01:43

  • राहुकालः—16:57-18:25; यमघण्टः—12:30-13:59; गुलिककालः—15:28-16:57

  • शूलम्—प्रतीची दिक् (►11:19); परिहारः–गुडम्