2021-03-09

चैत्रः-01-26,मकरः-उत्तराषाढा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-25🌌🌞◢◣तपस्यः-12-20🪐🌞मङ्गलः

  • Indian civil date: 1942-12-18, Islamic: 1442-07-25 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:02; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►20:40; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — वरीयान्►12:02; परिघः►
  • २|🌛-🌞|करणम् — बालवः►15:02; कौलवः►26:49*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.32° → 4.07°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (30.26° → 31.04°), शनैश्चरः (39.37° → 40.27°), मङ्गलः (-74.17° → -73.76°), बुधः (27.12° → 26.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:30🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—15:04; चन्द्रोदयः—04:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:21; प्रातः-मु॰2—07:21-08:09; साङ्गवः-मु॰2—09:44-10:31; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:45; मध्यरात्रिः—23:17-01:42

  • राहुकालः—15:28-16:57; यमघण्टः—09:32-11:01; गुलिककालः—12:30-13:59

  • शूलम्—उदीची दिक् (►11:19); परिहारः–क्षीरम्