2021-03-10

चैत्रः-01-27,मकरः-श्रवणः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-26🌌🌞◢◣तपस्यः-12-21🪐🌞बुधः

  • Indian civil date: 1942-12-19, Islamic: 1442-07-26 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►14:40; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►21:01; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — परिघः►10:33; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►14:40; गरः►26:37*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.07° → 3.82°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (40.27° → 41.17°), मङ्गलः (-73.76° → -73.35°), बुधः (26.99° → 26.82°), गुरुः (31.04° → 31.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:30🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—15:59; चन्द्रोदयः—04:54(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:02; साङ्गवः—09:31-11:00; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:21; प्रातः-मु॰2—07:21-08:08; साङ्गवः-मु॰2—09:43-10:31; पूर्वाह्णः-मु॰2—12:06-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:45; मध्यरात्रिः—23:17-01:42

  • राहुकालः—12:30-13:59; यमघण्टः—08:02-09:31; गुलिककालः—11:00-12:30

  • शूलम्—उदीची दिक् (►12:53); परिहारः–क्षीरम्