2021-03-11

चैत्रः-01-28,मकरः-श्रविष्ठा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-27🌌🌞◢◣तपस्यः-12-22🪐🌞गुरुः

  • Indian civil date: 1942-12-20, Islamic: 1442-07-27 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►14:40; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►21:44; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — शिवः►09:21; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजः►14:40; विष्टिः►26:48*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.82° → 3.58°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (41.17° → 42.07°), गुरुः (31.82° → 32.60°), बुधः (26.82° → 26.63°), मङ्गलः (-73.35° → -72.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:29🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—16:52; चन्द्रोदयः—05:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:02; साङ्गवः—09:31-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:20; प्रातः-मु॰2—07:20-08:08; साङ्गवः-मु॰2—09:43-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:44; मध्यरात्रिः—23:16-01:42

  • राहुकालः—13:58-15:28; यमघण्टः—06:33-08:02; गुलिककालः—09:31-11:00

  • शूलम्—दक्षिणा दिक् (►14:28); परिहारः–तैलम्