2021-03-12

चैत्रः-01-29,कुम्भः-शतभिषक्🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-28🌌🌞◢◣तपस्यः-12-23🪐🌞शुक्रः

  • Indian civil date: 1942-12-21, Islamic: 1442-07-28 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►15:03; अमावास्या►
  • 🌌🌛नक्षत्रम् — शतभिषक्►22:49; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — सिद्धः►08:26; साध्यः►
  • २|🌛-🌞|करणम् — शकुनिः►15:03; चतुष्पात्►27:23*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.58° → 3.33°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (32.60° → 33.38°), बुधः (26.63° → 26.40°), मङ्गलः (-72.93° → -72.52°), शनैश्चरः (42.07° → 42.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:29🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—17:42; चन्द्रोदयः—06:16(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-08:01; साङ्गवः—09:31-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:20; प्रातः-मु॰2—07:20-08:07; साङ्गवः-मु॰2—09:42-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:44; मध्यरात्रिः—23:16-01:41

  • राहुकालः—11:00-12:29; यमघण्टः—15:27-16:57; गुलिककालः—08:01-09:31

  • शूलम्—प्रतीची दिक् (►11:18); परिहारः–गुडम्