2021-03-14

वैशाखः-02-01,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-01🌌🌞◢◣तपस्यः-12-25🪐🌞भानुः

  • Indian civil date: 1942-12-23, Islamic: 1442-07-30 Rajab
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►17:06; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►26:18*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — शुभः►07:36; शुक्लः►
  • २|🌛-🌞|करणम् — बवः►17:06; बालवः►29:54*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.08° → 2.83°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-72.11° → -71.70°), शनैश्चरः (43.87° → 44.77°), बुधः (26.13° → 25.84°), गुरुः (34.16° → 34.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:28🌞️-18:26🌇
  • 🌛चन्द्रोदयः—06:54; चन्द्रास्तमयः—19:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-08:00; साङ्गवः—09:30-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:18; प्रातः-मु॰2—07:18-08:06; साङ्गवः-मु॰2—09:42-10:29; पूर्वाह्णः-मु॰2—12:05-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:42; मध्यरात्रिः—23:16-01:41

  • राहुकालः—16:57-18:26; यमघण्टः—12:28-13:58; गुलिककालः—15:27-16:57

  • शूलम्—प्रतीची दिक् (►11:17); परिहारः–गुडम्

उत्सवाः

  • दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details