2021-03-15

वैशाखः-02-02,मीनः-रेवती🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-02🌌🌞◢◣तपस्यः-12-26🪐🌞सोमः

  • Indian civil date: 1942-12-24, Islamic: 1442-08-01 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►18:49; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — रेवती►28:42*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — शुक्लः►07:43; ब्रह्म►
  • २|🌛-🌞|करणम् — कौलवः►18:49; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.83° → 2.58°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-71.70° → -71.30°), बुधः (25.84° → 25.52°), शनैश्चरः (44.77° → 45.67°), गुरुः (34.94° → 35.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:28🌞️-18:26🌇
  • 🌛चन्द्रोदयः—07:32; चन्द्रास्तमयः—20:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-08:00; साङ्गवः—09:29-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:18; प्रातः-मु॰2—07:18-08:06; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:42; मध्यरात्रिः—23:16-01:40

  • राहुकालः—08:00-09:29; यमघण्टः—10:59-12:28; गुलिककालः—13:58-15:27

  • शूलम्—प्राची दिक् (►09:41); परिहारः–दधि