2021-03-16

वैशाखः-02-03,मेषः-अश्विनी🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-03🌌🌞◢◣तपस्यः-12-27🪐🌞मङ्गलः

  • Indian civil date: 1942-12-25, Islamic: 1442-08-02 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►20:59; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — ब्रह्म►08:10; इन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलः►07:51; गरः►20:59; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.58° → 2.33°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.52° → 25.17°), गुरुः (35.72° → 36.50°), शनैश्चरः (45.67° → 46.57°), मङ्गलः (-71.30° → -70.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:28🌞️-18:26🌇
  • 🌛चन्द्रोदयः—08:10; चन्द्रास्तमयः—20:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:59; साङ्गवः—09:29-10:58; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:17; प्रातः-मु॰2—07:17-08:05; साङ्गवः-मु॰2—09:41-10:28; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:41; मध्यरात्रिः—23:15-01:40

  • राहुकालः—15:27-16:57; यमघण्टः—09:29-10:58; गुलिककालः—12:28-13:58

  • शूलम्—उदीची दिक् (►11:16); परिहारः–क्षीरम्