2021-03-20

वैशाखः-02-07,वृषभः-रोहिणी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-07🌌🌞◢◣मधुः-01-01🪐🌞शनिः

  • Indian civil date: 1942-12-29, Islamic: 1442-08-06 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►16:44; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — प्रीतिः►11:54; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरः►18:02; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.58° → 1.33°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (49.28° → 50.18°), मङ्गलः (-69.68° → -69.28°), बुधः (23.97° → 23.52°), गुरुः (38.85° → 39.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:27🌞️-18:27🌇
  • 🌛चन्द्रोदयः—10:58; चन्द्रास्तमयः—00:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:57; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:15; प्रातः-मु॰2—07:15-08:03; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:39; मध्यरात्रिः—23:14-01:38

  • राहुकालः—09:27-10:57; यमघण्टः—13:57-15:27; गुलिककालः—06:27-07:57

  • शूलम्—प्राची दिक् (►09:39); परिहारः–दधि