2021-03-21

वैशाखः-02-07,मिथुनम्-मृगशीर्षम्🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-08🌌🌞◢◣मधुः-01-02🪐🌞भानुः

  • Indian civil date: 1942-12-30, Islamic: 1442-08-07 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►07:10; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►19:23; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — आयुष्मान्►12:36; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजः►07:10; विष्टिः►20:10; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.33° → 1.07°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.52° → 23.04°), शनैश्चरः (50.18° → 51.08°), गुरुः (39.63° → 40.41°), मङ्गलः (-69.28° → -68.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:26🌞️-18:27🌇
  • 🌛चन्द्रोदयः—11:47; चन्द्रास्तमयः—01:00(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:56; साङ्गवः—09:26-10:56; मध्याह्नः—12:26-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:14; प्रातः-मु॰2—07:14-08:02; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:38; मध्यरात्रिः—23:14-01:38

  • राहुकालः—16:57-18:27; यमघण्टः—12:26-13:57; गुलिककालः—15:27-16:57

  • शूलम्—प्रतीची दिक् (►11:14); परिहारः–गुडम्