2021-03-22

वैशाखः-02-08,मिथुनम्-आर्द्रा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-09🌌🌞◢◣मधुः-01-03🪐🌞सोमः

  • Indian civil date: 1943-01-01, Islamic: 1442-08-08 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►09:00; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►21:26; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — सौभाग्यः►12:52; शोभनः►
  • २|🌛-🌞|करणम् — बवः►09:00; बालवः►21:40; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.07° → 0.82°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (40.41° → 41.20°), मङ्गलः (-68.88° → -68.48°), बुधः (23.04° → 22.54°), शनैश्चरः (51.08° → 51.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:26🌞️-18:27🌇
  • 🌛चन्द्रोदयः—12:38; चन्द्रास्तमयः—01:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:56; साङ्गवः—09:26-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:14; प्रातः-मु॰2—07:14-08:02; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:38; मध्यरात्रिः—23:14-01:38

  • राहुकालः—07:56-09:26; यमघण्टः—10:56-12:26; गुलिककालः—13:56-15:26

  • शूलम्—प्राची दिक् (►09:38); परिहारः–दधि