2021-03-23

वैशाखः-02-09,मिथुनम्-पुनर्वसुः🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-10🌌🌞◢◣मधुः-01-04🪐🌞मङ्गलः

  • Indian civil date: 1943-01-02, Islamic: 1442-08-09 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►10:07; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►22:44; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — शोभनः►12:35; अतिगण्डः►
  • २|🌛-🌞|करणम् — कौलवः►10:07; तैतिलः►22:22; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.82° → 0.57°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.54° → 22.01°), मङ्गलः (-68.48° → -68.08°), शनैश्चरः (51.99° → 52.89°), गुरुः (41.20° → 41.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:26🌞️-18:27🌇
  • 🌛चन्द्रोदयः—13:32; चन्द्रास्तमयः—02:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:55; साङ्गवः—09:25-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:13; प्रातः-मु॰2—07:13-08:01; साङ्गवः-मु॰2—09:37-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:37; मध्यरात्रिः—23:14-01:37

  • राहुकालः—15:26-16:57; यमघण्टः—09:25-10:56; गुलिककालः—12:26-13:56

  • शूलम्—उदीची दिक् (►11:14); परिहारः–क्षीरम्