2021-03-25

वैशाखः-02-11,कर्कटः-आश्रेषा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-12🌌🌞◢◣मधुः-01-06🪐🌞गुरुः

  • Indian civil date: 1943-01-04, Islamic: 1442-08-11 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►09:47; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►22:47; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — सुकर्म►10:00; धृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►09:47; बवः►21:10; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.32° → 0.06°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-67.69° → -67.29°), गुरुः (42.77° → 43.55°), शनैश्चरः (53.80° → 54.70°), बुधः (21.47° → 20.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:25🌞️-18:27🌇
  • 🌛चन्द्रोदयः—15:22; चन्द्रास्तमयः—04:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:54; साङ्गवः—09:24-10:55; मध्याह्नः—12:25-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:12; प्रातः-मु॰2—07:12-08:00; साङ्गवः-मु॰2—09:36-10:25; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:36; मध्यरात्रिः—23:13-01:37

  • राहुकालः—13:56-15:26; यमघण्टः—06:24-07:54; गुलिककालः—09:24-10:55

  • शूलम्—दक्षिणा दिक् (►14:26); परिहारः–तैलम्