2021-03-26

वैशाखः-02-12,सिंहः-मघा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-13🌌🌞◢◣मधुः-01-07🪐🌞शुक्रः

  • Indian civil date: 1943-01-05, Islamic: 1442-08-12 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►08:21; शुक्ल-त्रयोदशी►30:11*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मघा►21:38; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — धृतिः►07:43; शूलः►28:50*; गण्डः►
  • २|🌛-🌞|करणम् — बालवः►08:21; कौलवः►19:21; तैतिलः►30:11*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.06° → -0.19°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (20.89° → 20.30°), गुरुः (43.55° → 44.34°), शनैश्चरः (54.70° → 55.61°), मङ्गलः (-67.29° → -66.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:25🌞️-18:27🌇
  • 🌛चन्द्रोदयः—16:18; चन्द्रास्तमयः—05:00(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:53; साङ्गवः—09:24-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:11; प्रातः-मु॰2—07:11-07:59; साङ्गवः-मु॰2—09:36-10:24; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:35; मध्यरात्रिः—23:13-01:36

  • राहुकालः—10:54-12:25; यमघण्टः—15:26-16:57; गुलिककालः—07:53-09:24

  • शूलम्—प्रतीची दिक् (►11:13); परिहारः–गुडम्