2021-03-27

वैशाखः-02-14,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-14🌌🌞◢◣मधुः-01-08🪐🌞शनिः

  • Indian civil date: 1943-01-06, Islamic: 1442-08-13 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►27:27*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►19:50; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — गण्डः►25:29*; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►16:53; वणिजः►27:27*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.19° → -0.44°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (44.34° → 45.13°), मङ्गलः (-66.90° → -66.51°), शनैश्चरः (55.61° → 56.51°), बुधः (20.30° → 19.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:25🌞️-18:27🌇
  • 🌛चन्द्रोदयः—17:15; चन्द्रास्तमयः—05:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:53; साङ्गवः—09:23-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:11; प्रातः-मु॰2—07:11-07:59; साङ्गवः-मु॰2—09:36-10:24; पूर्वाह्णः-मु॰2—12:00-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:35; मध्यरात्रिः—23:13-01:36

  • राहुकालः—09:23-10:54; यमघण्टः—13:55-15:26; गुलिककालः—06:22-07:53

  • शूलम्—प्राची दिक् (►09:36); परिहारः–दधि