2021-03-31

वैशाखः-02-18,तुला-स्वाती🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-18🌌🌞◢◣मधुः-01-12🪐🌞बुधः

  • Indian civil date: 1943-01-10, Islamic: 1442-08-17 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►14:06; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — स्वाती►09:44; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►12:59; रेवती►

  • 🌛+🌞योगः — हर्षणः►09:56; वज्रम्►30:11*; सिद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►14:06; बवः►24:31*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.20° → -1.46°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (59.23° → 60.14°), गुरुः (47.49° → 48.28°), मङ्गलः (-65.34° → -64.95°), बुधः (17.68° → 16.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:23🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—08:12; चन्द्रोदयः—21:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:51; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:08; प्रातः-मु॰2—07:08-07:57; साङ्गवः-मु॰2—09:34-10:22; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:32; मध्यरात्रिः—23:12-01:34

  • राहुकालः—12:23-13:54; यमघण्टः—07:51-09:21; गुलिककालः—10:52-12:23

  • शूलम्—उदीची दिक् (►12:48); परिहारः–क्षीरम्