2021-04-01

वैशाखः-02-19,वृश्चिकः-विशाखा🌛🌌◢◣मीनः-रेवती-12-19🌌🌞◢◣मधुः-01-13🪐🌞गुरुः

  • Indian civil date: 1943-01-11, Islamic: 1442-08-18 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►11:00; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — विशाखा►07:20; अनूराधा►29:18*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — सिद्धिः►26:43*; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►11:00; कौलवः►21:34; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.46° → -1.71°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (60.14° → 61.05°), गुरुः (48.28° → 49.07°), बुधः (16.97° → 16.23°), मङ्गलः (-64.95° → -64.56°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:23🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—09:06; चन्द्रोदयः—22:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:07; प्रातः-मु॰2—07:07-07:56; साङ्गवः-मु॰2—09:33-10:22; पूर्वाह्णः-मु॰2—11:59-12:47; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:31; मध्यरात्रिः—23:12-01:34

  • राहुकालः—13:54-15:25; यमघण्टः—06:19-07:50; गुलिककालः—09:21-10:52

  • शूलम्—दक्षिणा दिक् (►14:25); परिहारः–तैलम्