2021-04-02

वैशाखः-02-20,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मीनः-रेवती-12-20🌌🌞◢◣मधुः-01-14🪐🌞शुक्रः

  • Indian civil date: 1943-01-12, Islamic: 1442-08-19 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►08:15; कृष्ण-षष्ठी►29:58*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►27:42*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — व्यतीपातः►23:37; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►08:15; गरः►19:03; वणिजः►29:58*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.71° → -1.97°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-64.56° → -64.17°), बुधः (16.23° → 15.47°), गुरुः (49.07° → 49.87°), शनैश्चरः (61.05° → 61.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:23🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—10:03; चन्द्रोदयः—23:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:49; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:07; प्रातः-मु॰2—07:07-07:55; साङ्गवः-मु॰2—09:33-10:21; पूर्वाह्णः-मु॰2—11:59-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:31; मध्यरात्रिः—23:11-01:34

  • राहुकालः—10:52-12:23; यमघण्टः—15:25-16:56; गुलिककालः—07:49-09:21

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्