2021-04-06

वैशाखः-02-25,मकरः-श्रवणः🌛🌌◢◣मीनः-रेवती-12-24🌌🌞◢◣मधुः-01-18🪐🌞मङ्गलः

  • Indian civil date: 1943-01-16, Islamic: 1442-08-23 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►26:09*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►26:33*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — सिद्धः►15:26; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►14:10; विष्टिः►26:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (13.05° → 12.19°), शुक्रः (-2.74° → -2.99°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (52.25° → 53.04°), शनैश्चरः (64.69° → 65.61°), मङ्गलः (-63.02° → -62.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:22🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—13:55; चन्द्रोदयः—02:53(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:47; साङ्गवः—09:19-10:50; मध्याह्नः—12:22-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:04; प्रातः-मु॰2—07:04-07:53; साङ्गवः-मु॰2—09:31-10:20; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:28; मध्यरात्रिः—23:11-01:32

  • राहुकालः—15:25-16:56; यमघण्टः—09:19-10:50; गुलिककालः—12:22-13:53

  • शूलम्—उदीची दिक् (►11:08); परिहारः–क्षीरम्