2021-04-07

वैशाखः-02-26,मकरः-श्रविष्ठा🌛🌌◢◣मीनः-रेवती-12-25🌌🌞◢◣मधुः-01-19🪐🌞बुधः

  • Indian civil date: 1943-01-17, Islamic: 1442-08-24 Shaʿbān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►26:29*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►27:31*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — साध्यः►14:26; शुभः►
  • २|🌛-🌞|करणम् — बवः►14:16; बालवः►26:29*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-2.99° → -3.25°), बुधः (12.19° → 11.31°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-62.63° → -62.25°), शनैश्चरः (65.61° → 66.52°), गुरुः (53.04° → 53.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:21🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—14:48; चन्द्रोदयः—03:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:47; साङ्गवः—09:18-10:50; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:04; प्रातः-मु॰2—07:04-07:53; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:28; मध्यरात्रिः—23:10-01:32

  • राहुकालः—12:21-13:53; यमघण्टः—07:47-09:18; गुलिककालः—10:50-12:21

  • शूलम्—उदीची दिक् (►12:46); परिहारः–क्षीरम्